पैत्तिकाश्मरीलक्षण ।

कफस्सपित्ताधिकतामुपागतः । करोति रक्तासितपीतसप्रभाम् ।
अरुष्करास्थीप्रतिमामिहाश्मरीं । रुणध्यसौ स्रोतसि मूत्रमास्थिता ॥ ८ ॥
स्वमूत्रघातादिहबस्तिरूष्मणा । विदह्यते पच्यत एव संततम् ।
सदाहदेहो मनुजस्तृषाहतः । सदोष्मवातैरपि तप्यते मुहुः ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.