उत्तरबस्त्यर्थ उपवेशनविधि ।

स्वजानुदघ्नोन्नतसुस्थिरासने । व्यवस्थितस्यादृतकुक्कुटासने ॥
नरस्य योज्यं वनिताजनस्य च । तथैवमुत्तानगतोर्ध्वपादितः ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

नभोगतेऽप्युत्तरबस्तिगद्रवे । सतैलनिर्गुण्डिरसेंदुलिप्तया ॥
शलाकया मेढ्रमुखं विघट्टय--। न्नधश्च नाभेः प्रतिपीडयेद्दृढम् ॥ ४१ ॥

भावार्थः--The Hindi commentary was not digitized.