299

कक्षालक्षण.

करहृदयकटीपार्श्वांसकक्षप्रदेशे ।
परिवृतबहुपित्तोभ्दूतविस्फोटकाः स्युः ॥
ज्बरयुतवरकक्षाख्यां विदित्वेंद्रपुष्पं ।
मधुकतिलकलायालेपनान्यत्रकुर्यात् ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.

गंधनामा गंधमाला चिप्पलक्षण.

अभिहितवरकक्ष्याकारविस्फोटमेकं ।
त्वचिभवमतिपित्तोद्भूतगंधाभिधानं ॥
नखपिशितमिहाश्रित्यानिलः पित्तयुक्तो ।
जनयति नखसंधौ क्षिप्रमुष्णातिदुःखम् ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.

अनुशयी लक्षण.

कफपिशितमिहाश्रित्यांतरंगप्रपूयां ।
बहिरुपशमितोष्णामल्पसंरंभयुक्ताम् ॥
विधिवदनुशयीं तामाशु शस्त्रेण भित्वा ।
कफशमनविशेषैः शोधयेद्रोपयेच्च ॥ ४७ ॥

भावार्थः--The Hindi commentary was not digitized.