322

भावार्थः--The Hindi commentary was not digitized.

वातपित्तकफजजिह्वारोग लक्षण व चिकित्सा.

विघृष्य पत्रैरपहृत्य शोणितं । सशीतलैरुष्णगणैर्घृतप्लुतैः ॥
प्रसारयेत्पित्तकृतोरुकंटकान् । कटुत्रिकैर्मूत्रगणैः कफोत्थितान् ॥ ६१ ॥

भावार्थः--The Hindi commentary was not digitized.

जिह्वालसकलक्षण.

रसेंद्रियस्याधरशोफमुन्नतं । बलासपित्तोत्थितमल्पवेदनम् ।
वदंति जिहालसकाख्यमामयं । विपक्वदोषं रसनाचलत्वकृत् ॥ ६२ ॥

भावार्थः--The Hindi commentary was not digitized.

जिह्वालसक चिकित्सा.

विलिख्य जिहालसकं विशोध्य तत् । प्रवृत्तरक्तं प्रतिसारयेत्पुनः ।
ससर्षपैस्सैंधवपिप्पलीवचा--पटोलनिंबैर्घृततैलमिश्रितैः ॥ ६३ ॥

भावार्थः--The Hindi commentary was not digitized.

उपजिह्वालक्षण.

अधस्समुन्नम्य रसेंद्रियं भृशं । तदग्ररूपं कफरक्तशोफकम् ।
अजस्रलालाकरकण्डुरान्वितं ब्रुवंति साक्षादुपजिह्विकामयम् ॥ ६४ ॥

भावार्थः--The Hindi commentary was not digitized.