सुरेंद्रकाष्टादि योग.

सुरेंद्रकाष्ठं कुटजं सपाठां । सरोहिणीं चातिविषां सदंतिकां ।
पिबन् समूत्रं धरणांशसंमितं । पृथक् पृथक्च्छ्लेष्ममुखामयान् जयेत् ॥ ११५ ॥

भावार्थः--The Hindi commentary was not digitized.