340

वाताभिष्यंदनाशक अंजन.

समातुलुंगाम्लकसैंधवं घृतं । सतैलमेतद्वनितापयो युतम् ॥
सनीलिकं घृष्टमिदं सदंजनं । कटुत्रिकैर्धूपितमंजयेत्सदा ॥ १३५ ॥

भावार्थः--The Hindi commentary was not digitized.

वाताभिष्यंदचिकित्सोपसंहार.

बिलोचनोभ्दूतमरुत्कृतामयान् । प्रसाधयेत्प्रोक्तविधानतोऽखिलान् ॥
यथोक्तवातामयसच्चिकित्सित--। प्रणीतमार्गादथवापि यत्नतः ॥ १३६ ॥

भावार्थः--The Hindi commentary was not digitized.

पैत्तिकाभिष्यंद लक्षण.

विदाहपाकप्रबलोष्मताधिक--। प्रबाष्पधूमायनसोष्णवारिता ॥
तृषा बुभुक्षाननपीतभावता । भवंत्यभिष्यंदगणे तु पैत्तिके ॥ १३७ ॥

भावार्थः--The Hindi commentary was not digitized.

पैत्तिकाभिष्यंदचिकित्सा.

घृतं प्रपाय प्रथमं मृदूकृतं । विशोधयेत्तत्र शिरां विमोक्षयेत् ॥
त्र्यहाच्च दुग्धोद्भव सर्पिषा शिरो--विरेचयेत्तर्पणमाशु योजयेत् ॥ १३८ ॥

भावार्थः--The Hindi commentary was not digitized.

48
  1. सद्वयघृष्टमिष्टतः इति पाठांतरं ।