कर्णशूल कर्णनादलक्षण.

अथानिलः कर्णगतोऽन्यथा चरन् । करोति कर्णाधिकशूलमुद्धतम् ॥
स एव शद्वाभिवहास्सिराश्रितः । प्रणादसंज्ञः कुरुतेऽन्यथा ध्वनिम् ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.