342

पित्ताभिष्यंद में पथ्यशाक व जल.

कषायतिक्तैर्मधुरैस्सुशीतलैः । विपक्वशाकैरिह भोजयेन्नरम् ॥
पिबेज्जलं चंदनगंधबंधुरं । हितं मितं पुष्पघनाधिवासितम् ॥ १४३ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तजसर्वाक्षिरोग चिकित्सा.

कियंत एवाक्षिगतामया नृणां । प्रतीतपित्तप्रभवा विदाहिनः ॥
ततस्तु तान्शीतलसर्वकर्मणा । प्रसाधयेत्पित्तचिकित्सितेन वा ॥ १४४ ॥

भावार्थः--The Hindi commentary was not digitized.

रक्तजाभिष्यंद लक्षण.

सलोहितं वक्त्रमथाक्षिलोहितं । प्रतानराजीपरिवेष्टितं यथा ॥
सपित्तलिंगान्यपि यत्र लोहितं । भवेदभिष्यंद इति प्रकीर्तितः ॥ १४५ ॥

भावार्थः--The Hindi commentary was not digitized.

रक्तजाभिष्यंद चिकित्सा ।

तमाशु पित्तक्रियया प्रसाधये--। दसृग्विमोक्षैरपि शोधनादिभिः ॥
सदैव पित्तास्रसमुद्भवान्गदा--। नशेषशीतक्रियया समाचरेत् ॥ १४६ ॥

भावार्थः--The Hindi commentary was not digitized.

कफजाभिष्यंद लक्षण.

प्रदेहशीतातिगुरुत्वशोफता । सुतीव्रकण्डूरहिमाभिकांक्षणम् ॥
सपिच्छिलास्रावसमुद्भवः कफा--। द्भवन्त्यभिष्यंदविकारनामनि ॥ १४७ ॥