346

भावार्थः--The Hindi commentary was not digitized.

हताधिमंथ लक्षण.

भवेदधीमन्थ उपेक्षितोऽनिल--। प्रभूतरोगोऽक्षिनिपातयत्यलं ॥
असाध्य एषोऽधिक वेदनाकुलो । हताधिमन्थो भुवि विश्रुतो गदः ॥ १६१ ॥

भावार्थः--The Hindi commentary was not digitized.

शोफयुक्त, शोफरहित नेत्रपाक लक्षण.

प्रदेहकण्ड्वास्रवदाहसंयुतः । प्रपक्वबिंबीफलसन्निभो महान् ॥
सशोफकः स्यादखिलाक्षिपाक+इ--। त्यथापरः शोफविहीनलक्षणः ॥ १६२ ॥

भावार्थः--The Hindi commentary was not digitized.

वातपर्यय लक्षण.

यदानिलः पक्ष्मयुगे भ्रमत्यलं । भ्रुवं सनेत्रं त्वधिकं श्रितस्तदा ।
करोति पर्यायत एव वेदनां । स पर्ययस्स्यादिह वातकोपतः ॥ १६३ ॥

भावार्थः--The Hindi commentary was not digitized.

शुष्काक्षिपाक लक्षण.

यदाक्षि संकुंचितवर्त्मदारुणं । निरीक्षितुं रूक्षतराविलात्मकं ।
न चैव शक्नोत्यनिलप्रकोपतो । विशुष्कपाकप्रहतं तदादिशेत् ॥ १६४ ॥