348

भावार्थः--The Hindi commentary was not digitized.

नेत्ररोगोंका उपसंहार.

इति प्रयत्नाद्दशसप्तसंख्यया । प्रतीतरोगान्नयनाखिलाश्रयान् ॥
विचार्य तत्साधनसाध्यभेदवि--। द्विशेषतस्स्यंदचिकित्सितैर्जयेत् ॥ १६९ ॥

भावार्थः--The Hindi commentary was not digitized.

संध्यादिगत नेत्ररोग वर्णन प्रतिज्ञा.

अतोत्र नेत्रामयमाश्रितामया--। नसाध्यसाध्यक्रमतश्चिकित्सितैः ॥
ब्रवीमि तल्लक्षणतः पृथक् पृथक् । विचार्य संध्यादिगतान्स्वसंख्यया ॥ १७० ॥

भावार्थः--The Hindi commentary was not digitized.

संधिगतनवविध रोग व पर्वणी लक्षण ।

नवैब नेत्राखिलसंधिजामया । यथाक्रमात्तान् सचिकित्सितान् ब्रुवे ॥
चलातिमृद्वी निरुजातिलोहिता । मतात्र संधौ पिटका तु पर्वणी ॥ १७१ ॥

भावार्थः--The Hindi commentary was not digitized.

अलजी लक्षण,

कफादतिस्रावयुतोऽतिवेदनः । सकृष्णवर्णः कठिनश्च संधिजः ॥
भवेदतिग्रंथिरिहालजी गदः । स एव शोफः परिपाकमागतः ॥ १७२ ॥