351

भावार्थः--The Hindi commentary was not digitized.

अर्शवर्त्मका लक्षण.

तथा च उर्वारुकबीजसन्निभाः । खरांकुराः श्लक्ष्णतराः विवेदनाः ॥
भवंति वर्त्मन्यवलोकनक्षयाः । सदा तदर्शोऽधिकवर्त्मदेहिनाम् ॥ १८२ ॥

भावार्थः--The Hindi commentary was not digitized.

शुष्कार्श व अंजननामिकालक्षण.

खरांकुरो दीर्घतरोऽतिदारुणो । विशुष्कदुर्नामगदः स्ववर्त्मनि ॥
सदाहताम्रा पिटकातिकोमला । विवेदना सांजननामिका भवेत् ॥ १८३ ॥

भावार्थः--The Hindi commentary was not digitized.

बहलवर्त्म लक्षण.

कफोल्वणाभिः पिटकाभिरंचितं । सवर्णयुक्ताभि समाभि संततः ॥
समंततः स्यात् बहलाख्यवर्त्मता । स्वयं गुरुत्वान्न ददाति वीक्षितुम् ॥

भावार्थः--The Hindi commentary was not digitized.

वर्त्मबंध लक्षण.

सशोफकण्डूयुततुच्छवेदना । समेतवर्त्माक्षिनिरीक्षणावहात् ॥
युतस्तदा वर्त्मगतावबन्धको । नरो न सम्यक्सकलान्निरीक्षते ॥ १८५ ॥

भावार्थः--The Hindi commentary was not digitized.

49
  1. समाभिरत्यंतसवर्णसंचयात् इति पाठातरं.