अपरिक्लिन्नवर्त्मलक्षण.

मुहुर्मुहुर्धौतमपीह वर्त्म यत् । प्रदिह्यते तत्सहसैव सांप्रतम् ॥
अपाकवत्स्यादपरिप्रयोजितं । कफोद्भवं क्लिन्नकवर्त्मनामकम् ॥ १९० ॥

भावार्थः--The Hindi commentary was not digitized.