355

भावार्थः--The Hindi commentary was not digitized.

विस्तार्यर्म व शुक्लार्म के लक्षण

अथार्म विस्तारि सनीललोहितं । स्वशुक्लभागे तनुविस्तृतं भवेत् ॥
तथैव शुक्लार्म चिराच्च वर्धते । सितं मृदु श्वेतगतं तथापरं ॥ १९९ ॥

भावार्थः--The Hindi commentary was not digitized.

लोहितार्म व अधिमांसार्मलक्षण

यदा तु मांसं प्रचयं प्रयात्यलं । स्वलोहितार्माबुजपत्रसन्निभम् ॥
यकृत्सकाशं बहलातिविस्तृतं । सिताश्रयोऽसावधिमांसनामकम् ॥ २०० ॥

भावार्थः--The Hindi commentary was not digitized.

स्नायु+अर्म व कृश शुक्तिके लक्षण.

स्थिरं बहुस्नायुकृतार्म विस्तृतं । सिरावृतं स्यात्पिशितं सिताश्रयं ॥
सलोहिता श्लक्ष्णतराश्च विंदवो । भवंति शुक्ले कृशशुक्तिनामकम् ॥ २०१ ॥

भावार्थः--The Hindi commentary was not digitized.

अर्जुन व पिष्टकलक्षण.

एकः शशस्य क्षतजोपमाकृति--। र्व्यवस्थितो बिंदुरिहार्जुनामयः ॥
सितोन्नतः पिष्टनिभः सिताश्रयः । सुपिष्टकाख्यो विदितो विवेदनः ॥ २०२ ॥

भावार्थः--The Hindi commentary was not digitized.

50
  1. यथार्श एव इति पाठांतरं ।