अक्षिपाकात्यय लक्षण.

यदत्र दोषेण सितेन सर्वतो--। ऽसितं तु संछाद्यत एव मण्डलम् ॥
तमक्षिपाकात्ययमक्षयामयं । त्रिदोषजं दोषविशेषवित्त्यजेत् ॥ २०६ ॥

भावार्थः--The Hindi commentary was not digitized.

357