रक्तज सन्निपातजवर्ण.

प्रवालसंकाशमथापि वासितं । भवेच्च रक्तादिह दृष्टिमण्डलं ।
विचित्रवर्णं परितस्त्रिदोषजं । प्रकीर्तिताः षड्विधलिंगनाशकाः ॥ २२० ॥

अर्थ--The Hindi commentary was not digitized.