कर्णरोगांतक घृत.

सपेचुकांकोलफलार्द्रकाद्रवै--। रहिंस्रया शिग्रुरसेंद्रदारुभिः ।
सवेणुलेखैर्लशुनैस्सरामठैः । ससैंधवैर्मूत्रगणैः कटुत्रिकैः ॥ २० ॥
पृथक्समस्तैः कथितौषधैर्बुधः । पचेध्दृतं तैलसमन्वितं भिषक् ॥
प्रपूरयेत्कर्णमनेन सोष्मणा--। निहंति तत्कर्णगताखिलामयान् ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.