सन्निपातज साध्यरोग.

वर्त्मावप्रबलबिबंधकश्च, वर्त्मा--।
प्रक्लिन्नं यदपि च ? पिल्लिकाक्षि साक्षात् ॥
या प्रोक्ता निजपिडिका सिरासु जाता ।
स्नाय्वर्माप्यधियुतमांसकार्म सम्यक् ॥ २४१ ॥
53 366
प्रस्तादिप्रथितमथार्म पाकयुग्मः ।
श्यावाख्यं बहलसुकर्दमार्शसाम् ॥
यद्वार्त्मान्यद्विससहितं च शर्कराढ्यं ।
शुक्लार्शोऽर्बुदमलस स्वपूयपूर्वः ॥ २४२ ॥
उत्संगिन्यथ पिटका च कुंभपूर्वा ।
साध्यास्तेषु विदितसर्वदोषजेषु ॥
बाह्यौ यौ प्रकटनिमित्तजानिमित्तजौ ।
साध्यौ वा भवत्यसाध्यलक्षणम् वा ॥ २४३ ॥

भावार्थः--The Hindi commentary was not digitized.

  1. कृष्ण इति पाठांतरं ।