375

नेत्रपाकचिकित्सा.

पाकं सशोफमपरं च शिरोविमोक्षैः ।
संशोधनैरपि जयेदिदमंजनं स्यात् ॥

महांजन.

सर्पिस्ससैंधवफलाम्लयुतं सुताम्र--।
पात्रे विघृष्टमुषितं दशरात्रमत्र ॥ २७१ ॥
जातिप्रतीतकुसुमानि विडंगसारे ।
शुंठी ससैंधवयुता सहपिप्पलीका ॥
तैलेन मर्दितमिदं महदंजनाख्यं ।
नेत्रप्रपाकमसकृच्छमयत्यशेषम् ॥ २७२ ॥

भावार्थः--The Hindi commentary was not digitized.

पूयालसप्रक्लिन्नवर्त्मचिकित्सा.

पूयालसे रुधिरमोक्षणमाशु कुर्यात् ।
पत्रोपनाहमपि चार्द्रकसद्रसेन ॥
कासीससैंधवकृतांजनकैर्जयेत्तान् ।
प्रक्लिन्नवर्त्मसहिताखिलनेत्ररोगान् ॥ २७३ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ शस्त्रप्रयोगाधिकारः ।

नेत्ररोगों में शस्त्रप्रयोग.

शस्त्र प्रसाध्य बहुनेत्रगतामयान--।
प्युष्णांबुवस्त्रशकलेन घृतप्रलिप्तान् ॥