वातपित्तकफज स्वर भेदलक्षण.

वाताहतस्वरनिपिडितमानुषस्य ।
भिन्नोरुगर्दभखरस्वरतातिपित्तान् ॥
संतापितास्यगलशोषविदाहतृष्णा ।
कंठावरोधिकफयुक्कफतः स्वरः स्यात् ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.

396