त्रिदोषज, रक्तज स्वरभेद लक्षण.

प्रोक्ताखिलप्रकटदोषकृतस्त्रिदोष--।
लिंगस्वरो भवति वर्जयितव्य एषः ॥
कृष्णाननोष्मसहितो रुधिरात्मकः स्या--।
त्तं चाप्यसाध्यमृषयस्स्वरभेदमाहुः ॥ ५९ ॥

भावार्थः--The Hindi commentary was not digitized.