402

महाप्रलय व गंभीरिका हिक्कालक्षण.

स्ववेगपरिपीडितात्मबहुमर्मनिर्मूलिका ।
महासहितनामिका भवति देहसंचालिनी ॥
स्वनाभिमभिभूय हिक्कयति या च हिक्का नरा--।
नुपद्रवति च प्रणादयुतधोरगंभीरिका ॥ ८० ॥

भावार्थः--The Hindi commentary was not digitized.

हिक्काके असाध्य लक्षण.

दीर्घीकरोति तनुमूर्ध्वगतां च दृष्टिं ।
हिक्का नरः क्षवथुना परिपीडितांगः ॥
क्षीणोऽत्यरोचकपरः परिभग्नपार्श्वो--
प्यत्यातुरश्च भिषजा परिवर्जनीयः ॥ ८१ ॥

भावार्थः--The Hindi commentary was not digitized.

हिक्का चिचित्सा.

हिक्कोद्गारस्थापनार्थं च वेगा--। न्नोध्दुं धीमान् योजयेद्योजनीयैः ॥
प्राणायामैस्तर्जनैस्ताडनैर्वा । मर्त्यं शीघ्रं त्रासयेद्वा जलाद्यैः ॥ ८२ ॥

भावार्थः--The Hindi commentary was not digitized.