403

हिक्कानाशक योग.

शर्करामधुकमागधिकानां । चूर्णमेव शमयत्यतिहिक्कां ॥
हैमगैरिकमथाज्यसमेतं । लेहयेन्मणिशिलामथवापि ॥ ८३ ॥

भावार्थः--The Hindi commentary was not digitized.

हिक्कानाश योगद्वय.

सैंधवाढ्यमाहिमाम्लरसं वा । सोष्णदुग्धमथवा धृतमिश्रम् ॥
क्षारचूर्णपरिकीर्णमनल्पम् । प्रातरेव स पिवेदिह हिक्की ॥ ८४ ॥

भावार्थः--The Hindi commentary was not digitized.

हिक्काघ्न अन्यान्य योग.

अंजनामलककोलसलाजा--। तर्पणं घृतगुडप्लुतमिष्टं ॥
हिक्किनां कटुकरोहिणिको वा । पाटलीकुसुमतत्फलकल्कः ॥ ८५ ॥

भावार्थः--The Hindi commentary was not digitized.

अधिक+ऊर्ध्ववातयुक्त हिक्काचिकित्सा.

ऊर्ध्ववातबहुलास्वथ हिक्का--। स्वादिशेदधिकबस्तिविधानम् ॥
सैंधवाम्लसहितं च विरेकम् । योजयेदहिमभोजनवर्गम् ॥ ८६ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ प्रतिश्यायरोगाधिकारः ।

प्रतिश्याय{??}दान.

हिक्वास्सम्यग्विधिवदभिधाय प्रतिश्यायवर्गान् ।
वक्ष्ये साक्षाद्विहितसकलैः लक्षणैर्भैषजाद्यैः ॥