कफजप्रतिश्याय के लक्षण.

उच्छूनाक्षो गुरुतरशिरः कंठताल्वोष्ठशीर्ष--।
कंडूप्रायः शिशिरबहलश्वेतसंस्रावयुक्तः ॥
उष्णप्रार्थी घनतरकफोद्बंधनिश्वासमार्गो ।
श्लेष्मोत्थेऽस्मिन् भवति मनुजोऽयं प्रतिश्यायरोगे ॥ ९१ ॥

भावार्थः--The Hindi commentary was not digitized.