रक्तज प्रतिश्याय लक्षण.

रक्तस्रावो भवति सततघ्राणतस्ताम्रचक्षु--।
र्वक्षोघातैः प्रतिदिनमतः पीडितस्स्यान्मनुष्यः ॥
सर्वं गंधं स्वयमिह महापूतिनिश्वासयुक्तो ॥
नैवं बेत्ति प्रबलरुधिरोत्थप्रतिश्यायरोगी ॥ ९२ ॥

भावार्थः--The Hindi commentary was not digitized.