436

वातिक उन्मादके लक्षण.

नृत्यत्यति प्रलपति भ्रमतीह गाय--।
त्याक्रोशति स्फुटमटत्यथ कंपमानः ॥
आस्फोटयत्यनिलकोपकृतोन्मदार्तो ।
मर्त्योऽतिमत्त इव विस्तृतचित्तवृत्तिः ॥ १०४ ॥

भावार्थः--The Hindi commentary was not digitized.

पैत्तिकोन्माद का लक्षण.

शीतप्रियः शिथिलशीतलगात्रयष्टिः ।
तीक्ष्णातिरोषणपरोऽग्निशिखातिशंकी ॥
तारास्स पश्यति दिवाप्यतितीव्रदृष्टिः ।
उन्मादको भवति पित्तवशान्मनुष्यः ॥ १०५ ॥

भावार्थः--The Hindi commentary was not digitized.

श्लैष्मिकोन्माद.

स्थूलोल्परुग् बहुकफोल्पभुगुष्णसेवी ।
निद्रालुरल्पकथकः सभवेत्स्थिरात्मा ॥
रात्रावतिप्रबलमुग्धमतिर्मनुष्यः ।
श्लेष्मप्रकोपकृतदुर्मथनोन्मदार्तः ॥ १०६ ॥

भावार्थः--The Hindi commentary was not digitized.