439

भावार्थः--The Hindi commentary was not digitized.

अपस्मार की उत्पत्ति में भ्रम.

व्रजति सहसा कस्माद्योऽयं स्वयं मुहुरागतः ।
कथितगुणदोषैरुभ्द्तोऽतिशीघ्रगतागतैः ॥
त्वरितमिह सोपस्माराख्यः प्रशाम्यति दोषजो ।
ग्रहकृत इति प्रायः केचित् ब्रुवंत्यबुधा जनाः ॥ ११४ ॥

भावार्थः--The Hindi commentary was not digitized.

रोगोंकी विलंबाविलंब उत्पत्ति.

कतिचिदिह दोषैरेवाशूद्भवंत्यधिकामयाः !
पुनरतिचिरात्कालात्केचित्स्वभावत एव ते ॥
सकलगुणसामग्त्या युक्तोऽपि बीजगणो यथा ।
प्रभवति भुवि प्रत्यात्मानं चिराचिरभेदतः ॥ ११५ ॥