रोगोंकी विलंबाविलंब उत्पत्ति.

कतिचिदिह दोषैरेवाशूद्भवंत्यधिकामयाः !
पुनरतिचिरात्कालात्केचित्स्वभावत एव ते ॥
सकलगुणसामग्त्या युक्तोऽपि बीजगणो यथा ।
प्रभवति भुवि प्रत्यात्मानं चिराचिरभेदतः ॥ ११५ ॥
440

भावार्थः--The Hindi commentary was not digitized.

बहुविधकृतव्यापारात्मोरुकर्भवशान्मुहु--।
र्मुहुरिह महादोषैः रोगा भवंत्यचिराच्चिरात् ॥
सति जलनिधावप्युत्तुंगास्तंर{??}गणास्स्वयं ।
पृथक् पृथगुत्पद्यंते कदाचिदनेकशः ॥ ११६ ॥

भावार्थः--The Hindi commentary was not digitized.