409

अथ सप्तदशः परिच्छेदः ।

मंगलाचरण व प्रतिज्ञा.

जिनपतिं प्रणिपत्य जगत्रय--। प्रभुगणार्चितपादसरोरुहम् ॥
हृदयकोष्ठसमस्तशरीरजा--। मयचिकित्सितमत्र निरूप्यते ॥ १ ॥

अर्थः--The Hindi commentary was not digitized.

सर्वरोगों की त्रिदोषों से उत्पत्ति.

निखिलदोषकृतामयलक्षण--। प्रतिविधानविशेषविचारणं ॥
क्रमयुतागमतत्वविदां पुनः । पुनरिह प्रसभं किमु वर्ण्यते ॥ २ ॥

अर्थः--The Hindi commentary was not digitized.

त्रिदोषोत्पन्न पृथक् २ विकार.

प्रवरवातकृतातिरुजा भवे--। दतिविदाहतृषाद्यपि पित्तजम् ।
उरुघनस्थिरकण्डुरता कफो--। द्भवगुणा इति तान् सततं वदेत् ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

रोगपरीक्षाका सूत्र.

अकथिता अपि दोषविशेषजा । न हि भवंति विना निजकारणैः ।
अखिलरोगगणानवबुध्य तान् । प्रतिविधाय भिषक् समुपाचरेत् ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.