416

भावार्थः--The Hindi commentary was not digitized.

कुलत्थ क्वाथ.

क्वथितमुष्ककभस्मविगालितो । दकविपक्वकुलत्थरसं सदा ॥
लवणितं त्रिकटूत्कटमातुरः सततमग्निकर प्रपिबेन्नरः ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.

विशूचिका चिकित्सा.

मधुकचंदनवालजलांबुदांबुरुहनिंबदलांघ्रिसुतण्डुला--।
म्बुभिरशेषमिदं मृदितं पिबेत् प्रशमयंस्तृषयातिविषूचिकाम् ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

त्रिकटुकाद्यंजन.

त्रिकटुकत्रिफलारजनीद्वयोत्पलकरंजसुबीजगणं शुभम् ॥
फलरसेन विशोष्यकृतांजनं प्रशमयत्यधिकोग्रविषूचिकाम् ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

अलसकोऽप्यतिकृछ्र इतीरितः । परिहरेदविलंबिविलंबिकां ॥
अपि विषूचिकया परिपीडिता--। निह जयेदतिसारचिकित्सितैः ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.