458

व्रणावस्थापन्न मसूरिका चिकित्सा.

विपाकपाकव्रणपीडितास्वपि प्रसाधयेत्ताः क्षतवद्विसर्पवत् ।
अजस्रमास्रावयुताः प्रपीडयेन्मुहुर्मुहुर्माषयवप्रलेपनैः ॥ ५३ ॥

भावार्थः--The Hindi commentary was not digitized.

शोषणक्रिया व क्रिमिजन्यमसूरिकाचिकित्सा.

सुभस्मचूर्णेन विगालितेन वा विकीर्य सम्यक्परिशोषयेद्बुधः ।
कदाचिदुद्यत्क्रिमिभक्षिताश्च ताः क्रिमिघ्नभैषज्यगणैरुपाचरेत् ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

वीजन व धूप.

अशोकनिंबाम्रकदंबपल्लवैः समंततस्संततमेव वीजयेत् ।
सुधूपयेद्वा गुडसर्जसद्रसैः सगुग्गुलुध्यात्मककुष्ठचंदनैः ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.

दुर्गंधितपिच्छिल मसूरिकोपचार.

स पूतिगंधानपि पिच्छिलव्रणान् वनस्पतिक्वाथसुखोष्णकांजिका--।
जलैरभिक्षाल्य तिलैस्सुपेशितै बृहत्तदूष्मप्रशमाय शास्त्रवित् ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.

मसूरिकी को भोजन.

मसूरमुद्गप्रवराढकीगणैर्घृतान्वितैर्यूषखलैः फलाम्लकैः ।
स एकवारं लघुभोजनक्रमक्रमेण संभोजनमेव भोजयेत् ॥ ५७ ॥