बालग्रह के कारण.

बालकानिह बहुप्रकारतस्तर्जितानपि च ताडितान्मुहुः ।
त्रासितानशुचिशून्यगेहसंवर्धितानभिभवंति ते ग्रहाः ॥ ६९ ॥
462

भावार्थः--The Hindi commentary was not digitized.

शौचहीनचरितानमंगलान्मातृदोषपरिभूतपुत्रकान् ।
आश्रितानधिककिन्नारादिभिस्तान्ब्रवीमि निजलक्षणाकृतीन् ॥ ७० ॥

भावार्थः--The Hindi commentary was not digitized.