468

भावार्थः--The Hindi commentary was not digitized.

अनुपूतना यक्ष ग्रहगृहीत लक्षण.

द्वेष्टि यस्तनमतिज्वरातिसारातिकासवमनप्रतीतहि--
क्काभिरर्तितशिशुर्वसाम्लगंधोत्कटो विगतवर्ण च स्वरः ॥ ९५ ॥

अनुपूतनाघ्न स्नान.

तं विचार्य कथितानुपूतनानामयक्षविषमग्रहार्दितम् ।
तिक्तवृक्षदलपक्ववारिभिः स्नापयेदधिकमंत्रमंत्रितैः ॥ ९६ ॥

भावार्थः--The Hindi commentary was not digitized.

अनुपूतनाघ्न तैल व घृत.

कुष्ठसर्जरसतालकाशपरसौवीरसिद्धतिलजं प्रलेपयेत् ।
पिप्पलीद्विकबिशिष्टमृष्टवर्गैर्विपक्वघृतमेव पाययेत् ॥ ९७ ॥

भावार्थः--The Hindi commentary was not digitized.

अनुपूतनाघ्न धूप व धारण.

केशकुक्कुटपुरीषचर्मसर्पत्वचो घृतयुताः सुधूपयेत् ।
धारयेदपि सकुक्कुटीमनतां च बिंबलतया शिशुं सदा ॥ ९८ ॥

भावार्थः--The Hindi commentary was not digitized.