470

भावार्थः--The Hindi commentary was not digitized.

शीतपूतनाघ्न बलि स्नानका स्थान.

मुद्गयूषयुतभोजनादिकैः अर्चयेदपि शिशुं जलाश्रये ।
स्नापयेदधिकमंत्रमंत्रितै मंत्रविद्विधिविपक्ववारिभिः ॥ १०४ ॥

भावार्थः--The Hindi commentary was not digitized.

पिशाचग्रहगृहीत लक्षण.

शोषवत्सुरुचिराननः शिशुः क्षीयतेऽतिबहुभुक्सिराततः ।
कोमलांघ्रितलपाणिपल्लवो मूत्रगंध्यपि पिशाचपीडितः ॥ १०५ ॥

भावार्थः--The Hindi commentary was not digitized.

पिशाचग्रहघ्न स्नानौषधि व तैल.

तं कुबेरनयनार्कवंशगंधर्वहस्तनृपबिल्ववारिभिः ।
सन्निषिच्य पवनघ्नभेषजैः पक्वतैलमनुलेपयेच्छिशुम् ॥ १०६ ॥

भावार्थः--The Hindi commentary was not digitized.

पिशाच ग्रहघ्न धूप व घृत.

अष्टमृष्टगणयष्टिकातुगाक्षीरदुग्धपरिपक्वसद्घृतम् ।
पाययेदपि वचस्सकुष्टसर्जैः शिशुं सततमेव धूपयेत् ॥ १०७ ॥