445

भावार्थः--The Hindi commentary was not digitized.

राजयक्ष्माकारण.

मलजलगतिरोधान्मैथुनाद्वा विघाता--।
दशनविरसभावाच्छ्लेष्मरोधात्सिरासु ॥
कुपितसकलदोषैर्व्याप्तदेहस्य जंतो--।
र्भवति विषमशोषव्याधिरेषोऽतिकष्टः ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

पूर्वरूप अस्तित्व.

अनल इव सधूमो लिंगलिंगीप्रभेदात् ।
कथितबहुविकाराः पूर्वरूपैरुपेताः ॥
हुतभुगिह स पश्चाद्व्यक्तसल्लक्षणात्मा ।
निजगुणगणयुक्ता व्याधयोप्यत्र तद्वत् ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षयका पूर्वरूप.

बहुबहलकफातिश्वासविश्वांगसादः ।
वमनगलविशोषात्यग्निमांद्योन्मदाश्च ।