473

भावार्थः--The Hindi commentary was not digitized.

ग्रहपीडाके योग्य मनुष्य.

तत्प्रयुक्तपरिवारकिंनरा मानुषानभिविशंति मायया ।
भिन्नशून्यगृहवासिनोऽशुचीनक्षतान् क्षययुतानधर्मिणः ॥ ११७ ॥

भावार्थः--The Hindi commentary was not digitized.

देवताविष्टमनुष्य की चेष्टा.

स्वामिशीलचरितानुकारिणः किन्नराश्च बहवस्स्वचेष्टितै--।
राश्रयंति मनुजानतो नरास्तत्स्वरूषकृतवेषभूषणाः ॥ ११८ ॥

भावार्थः--The Hindi commentary was not digitized.

देवपीडित का लक्षण.

पण्डितोऽति गुरुदेवभक्तिमान् गंधपुष्पनिरतस्सुपुष्टिमान् ।
भास्वरानिमिषलोचनो नरो न स्वपित्यपि च देवपीडितः ॥ ११९ ॥

भावार्थः--The Hindi commentary was not digitized.

असुरपीडित का लक्षण.

निंदतीह गुरुदेवताः स्वयं वक्रदृष्टिरभयोऽभिमानवान् ।
स्वेदनातिपरुषो न तृप्तिमानीदृगेष पुरुषोऽसुरार्दितः ॥ १२० ॥