ग्रहों के संचार व उपद्रव देने का काल.

देवास्ते पौर्णमास्यामसुरपरिचरास्संध्ययोस्संचरंति ।
प्रायोऽष्टम्यां विशेषादभिहितगुणगंधर्वभृत्यानुभृत्याः ॥
यक्षा मंक्षु क्षिपंति प्रतिपाद पितृभूतानि कृष्णाख्यपक्षे ।
रात्रौ रक्षांसि साक्षाद्भयकृतिदिनभूस्ते पिशाचा विशंति ॥ १२७ ॥
पंचम्यामुरगाश्चरंति नितरां तानुक्तसल्लक्षणै--।
र्ज्ञात्वा सत्यदयादमादिकगुणः सर्वज्ञभक्तस्स्वयम् ॥
साध्यान्साधयतु स्वमंत्रबलवद्भैषज्ययोगैर्भिषक् ।
क्नूराः कष्टतरा ग्रहा निगदिताः कृच्छ्रास्तु बालग्रहाः ॥ १२८ ॥
476

भावार्थः--The Hindi commentary was not digitized.