ग्रहामयघ्न घृत, स्नान धूप, लेप.

अभ्यंजनस्यनयनांजनपानकेषु ।
सर्पिः पुराणमपि तत्परिपक्वमाहुः ॥
स्नानं च तत्क्वथितभेषजसिद्धतोयैः ।
धूपं विलेपनमथ कृतचूर्णकल्कैः ॥ १३५ ॥

भावार्थः--The Hindi commentary was not digitized.