457

भावार्थः--The Hindi commentary was not digitized.

मसूरिका नाशक क्वाथ.

सनिंबसारामृतचंदनांबुदैर्विपक्वतोयं प्रपिबेत्सशर्करम् ।
मसूरिकी द्राक्षहरीतकामृतापटोलपाठाकटुरोहिणीघनैः ॥ ४९ ॥
अरुष्करांम्रांबुसधान्यरोहिणी घनैः श्रृतं शीतकषायमेव वा ।
पिबेत्सदा स्फोटमसूरिकापहं सशर्करं सेक्षुरसं विशेषवित् ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

पच्यमान मसूरिकामें लेप.

विपच्यमानासु मसूरिकासु ताः प्रलेपयेद्वातकफोत्थिता भिषक् ।
समस्तमंधौषधसाधितेन सत्तिलोद्भवेनाज्यगणैस्तथापरः ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.

पच्यमान व पक्कमसूरिकामें लेप.

विपाककाले लघु चाम्लभोजनं नियुज्य सम्यक्परिपाकमागतां ।
विभिद्य तीक्ष्णैरिह कंटकैश्शुभैः सुचक्रतैलेन निषेचयेद्भिषक् ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.