राजयक्ष्मवर्णनप्रतिज्ञा.

अखिलतनुगताशेषामयैकाधिवासं ।
प्रबलविषमशोषव्याधितत्वं ब्रवीमि ॥
निजगुणरचितैस्तैर्दोषभेदानुभेदैः ।
प्रथमतरसुरूपैरात्मरूपैस्सुरिष्टैः ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

63 444
  1. गंभीरामलमूलसंघतिलके श्रीकुंदकुंदान्वये ।
    गच्छे श्रीपनसोगवल्यनुगते देशीगणे पुस्तके ॥
    विख्यातागमचक्षुषोल्ललितकीर्त्याचार्यवर्यस्य ते ।
    कुर्वेहं परिचर्यकं चरणयोस्सिहांसनश्रीजुषो ॥
    इति क पुस्तके अधिकः पाठोपलभ्यते ।