498

भावार्थः--The Hindi commentary was not digitized.

पंचम व षष्टवेगलक्षण.

पर्वभेदकफसंस्रववैवर्ण्यं भवेदधिकपचमवेगे ।
सर्वदोषविषमोप्यतिसारः शूलमोहसहितः खलु षष्टे ॥ ५७ ॥

भावार्थः--The Hindi commentary was not digitized.

सप्तमवेगलक्षण.

स्कंधपृष्टचलनाधिकभंङ्गाश्वास्ररोध इति सप्तमवेगे ।
तं निरोक्ष्य विषवेमविधिज्ञः शीघ्रमेव शमयेद्विषमुग्रम् ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.

विषचिकित्सा.

प्रथमद्वितीयवेगचिकित्सा.

वामयेत्प्रथमवेगविषार्तं शीततोयपरिषिक्तशरीरम् ।
पाययेध्दृतयुतागदमेव शोधयेदुभयतो द्वितये च ॥ ५९ ॥

भावार्थः--The Hindi commentary was not digitized.

तृतीयचतुर्थवेगचिकित्सा.

नस्यमंजनमथागदपानं तत्तृतीयविषवेगविशेषे ।
सर्वमुक्तमगदं घृतहीनं योजयेत्कथितवेगचतुर्थे ॥ ६० ॥