499

भावार्थः--The Hindi commentary was not digitized.

पंचमषष्टवेगचिकित्सा.

पंचमे मधुरभेषजनिर्यूषान्वितागदमथापि च षष्टे ।
योजयेत्तदतिसारचिकित्सां नस्यमंजनमतिप्रबलं च ॥ ६१ ॥

भावार्थः--The Hindi commentary was not digitized.

सप्तमवेगचिकित्सा.

तीक्ष्णमंजनमथाप्यवपीडं कारयेच्छिरसि काकपदं वा ।
सप्तमे विषकृताधिकवेगे निर्विषीकरणमन्यदशेषम् ॥ ६२ ॥

भावार्थः--The Hindi commentary was not digitized.

गरहारी घृत.

सारिबग्निककटुत्रिकपाठापाटलीककिणिहीसहरिद्रा--।
पीलुकामृतलतासशिरीषैः पाचितं घृतमरं गरहारी ॥ ६३ ॥

भावार्थः--The Hindi commentary was not digitized.

उग्रविषारीघृत.

कुष्ठचंदनहरेणुहरिद्रादेवदारुबृहतीद्वयमंजि--।
ष्ठाप्रियंगुसविडंगसुनीलीसारिवातगरपूतिकरंजैः ॥ ६४ ॥
पक्वसर्पिरखिलोग्रविषारि तं निषेव्य जयतीह विषाणि ।
पाननस्यनयनांजनलेपान्योजययेदघृतवरेण नराणाम् ॥ ६५ ॥