दूषीविषारि+अगद.

पिप्पलीमधुककुंकुमकुष्ठध्यामकस्तगरलोध्रसमांसी--।
चंदनोरुरुचकामृतवल्येलास्सुचूर्ण्य सितगव्यघृताभ्याम् ॥ ६६ ॥
मिश्रितौषधसमूहमिमं संभक्ष्य मंक्षु शमयत्यतिदूषी--।
दुर्विषं विषमदाहतृषातीव्रज्वरप्रभृतिसर्वविकारान् ॥ ६७ ॥

भावार्थः--The Hindi commentary was not digitized.