जंगमविष के षोडशभेद.

जंगमाख्यविषमप्यतिघोरं प्रोच्यते तदनु षोडशभेदम् ।
दृष्टिनिश्वसिततीक्ष्णसुदंष्ट्रालालमूत्रमलशुक्रनखानि ॥ ६८ ॥
वातपित्तगुदभागनिजास्थिस्पर्शदंशमुखशूकशवानि ।
षोडशप्रकटितानि विषाणि प्राणिनामसुहराण्यशुभानि ॥ ६९ ॥

भावार्थः--The Hindi commentary was not digitized.

74 501
  1. सित इति पाठांतरं ।