500

भावार्थः--The Hindi commentary was not digitized.

दूषीविषारि+अगद.

पिप्पलीमधुककुंकुमकुष्ठध्यामकस्तगरलोध्रसमांसी--।
चंदनोरुरुचकामृतवल्येलास्सुचूर्ण्य सितगव्यघृताभ्याम् ॥ ६६ ॥
मिश्रितौषधसमूहमिमं संभक्ष्य मंक्षु शमयत्यतिदूषी--।
दुर्विषं विषमदाहतृषातीव्रज्वरप्रभृतिसर्वविकारान् ॥ ६७ ॥

भावार्थः--The Hindi commentary was not digitized.

इति स्थावरविषवर्णन.

अथ जंगमविषवर्णन.

जंगमविष के षोडशभेद.

जंगमाख्यविषमप्यतिघोरं प्रोच्यते तदनु षोडशभेदम् ।
दृष्टिनिश्वसिततीक्ष्णसुदंष्ट्रालालमूत्रमलशुक्रनखानि ॥ ६८ ॥
वातपित्तगुदभागनिजास्थिस्पर्शदंशमुखशूकशवानि ।
षोडशप्रकटितानि विषाणि प्राणिनामसुहराण्यशुभानि ॥ ६९ ॥

भावार्थः--The Hindi commentary was not digitized.

74
  1. सित इति पाठांतरं ।