481

वैद्यको पास रखनेका फल.

स च कुरुते स्वराज्यमाधिकं सुखभाक्सुचिरं ।
सकलमहामहीवलयशत्रुनृपप्रलयः ॥
स्वपरसमस्तचक्ररिपुचक्रिकया जनितं ।
विविधविषोपसर्गमपहृत्य महात्मतया ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

राजा के प्रति वैद्यका कर्तव्य.

भिषगपि बुद्धिमान् विशदतद्विषलक्षणवित् ।
सुकृतमहानसादिषु परीक्षितसर्वजनः ।
सततमिहाप्रमादचरितः स्वयमन्यमनो--॥
वचनकृतेंगितैः समभिवीक्ष्य चरेदचिरात् ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.

विषप्रयोक्ताकी परीक्षा.

हसति स जल्पति क्षितिमिहालिखति प्रचुरं ।
विगतमनाच्छिनत्ति तृणकाष्टमकारणतः ॥
भयचकितो विलोकयति पृष्टमिहात्मगतं ।
न लपति चोत्तरं विरसवर्णविहीनमुखम् ॥ ५ ॥
इति विपरीतचेष्टितगणैरपरैश्च भिष--।
ग्बिषदमपोह्य सान्नमखिलं विषजुष्टमपि ॥