508
वेगे विषं गलनिपातमपीह षष्टे ।
प्राणक्षयं बहुकफादपि सप्तमे तत् ॥ ९९ ॥

भावार्थः--The Hindi commentary was not digitized.

दंशमें विष रहनेका काल व सप्तवेगकारण.

पंचाशदुत्तरचतुश्शतसंख्ययात्तमात्रास्थितं विषमिहोग्रतयात्मदंशे ।
धात्वंतरेष्वपि तथैव मरुद्विनीतं वेगांतराणि कुरुते स्वयमेव सप्त ॥ १०० ॥

भावार्थः--The Hindi commentary was not digitized.

शस्त्राशनिप्रतिममात्मगुणोपपन्नं ।
वेगांतरेष्वनुपसंहृतमौषधाद्यै--॥
राश्वेव नाशयति विश्वजनं विषं तत् ।
तस्माह्रवीम्यगदतंत्रमथात्मशक्त्या ॥ १०१ ॥

भावार्थः--The Hindi commentary was not digitized.