509

सर्पदष्टचिसित्सा.

सर्वैस्सर्पैरेव दष्टस्य शाखासूर्ध्वं बध्वा चांगुलीनां चतुष्के ।
उत्कृत्यासृन्मोक्षयेद्दंशतोन्यत्रोत्कृत्याग्नौ संदहेच्चूषयेद्वा ॥ १०२ ॥

भावार्थः--The Hindi commentary was not digitized.

सर्पविषमें मंत्रकी प्रधानता.

मंत्रैस्सर्वं निर्विषं स्याद्विषं तद्यद्वत्तद्वद्भेषजैर्नैव साध्यम् ।
शीघ्रं मंत्रैर्जीवरक्षां विधाय प्राज्ञः पश्चाद्योजयेद्भेषजानि ॥ १०३ ॥

भावार्थः--The Hindi commentary was not digitized.

विषापकर्षणार्थ रक्तमोक्षण.

दंशादूर्ध्वाधस्समस्ताः शिरास्ता विद्वानस्त्राद्बंधनाद्रक्तमोक्षम् ।
कुर्यात्सर्वंगाश्रितोग्रे विषेऽस्मिन् तद्वद्धीमान् पंचपंचांगसंस्थाः ॥ १०४ ॥

भावार्थः--The Hindi commentary was not digitized.