मंडली व राजीमंतसर्पों के सप्तवेगोंकी पृथक् २ चिकित्सा.

प्राग्वेगेऽस्मिन् मण्डलैर्मण्डितानां अस्त्राण्येवं नातिगाढं विदध्यात् ।
सर्पिर्मिश्रं पाययित्वागदं तं शीघ्रं सम्यग्वामयेत्तद्वितीये ॥ १०९ ॥
तद्वद्वाव्यस्तत्तृतीये तु वेगे शेषेष्वन्यत्पूर्ववत्सर्वमेव ।
राजीमद्भिर्दष्टवेगेऽपि पूर्वे सम्यक्शस्त्रेणातिगाढं विदार्य ॥ ११० ॥
511
सांतर्दीपालाबुना तत्र दुष्टं रक्तं संशोध्यं भवेन्निर्विषार्थम् ।
छर्दिं कृत्वा तद्वितीयेऽगदं वा तत्सिद्धं वा पाययेत्सद्यवागूम् ॥ १११ ॥
शेषान् वेगानाशु दर्वीकराणां वेगेषूक्तैरौषधैस्साधयेत्तान् ।
ऊर्ध्वाधस्संशोधनैस्तीव्रनस्यैःसाक्षात्तीक्ष्णैरंजनाद्यैरशेषैः ॥ ११२ ॥

भावार्थः--The Hindi commentary was not digitized.