विषसंयुक्तव्रणचिकित्सा.

उत्क्लिन्नं तत्पूतिमांसं व्यपोह्य रक्तं संस्राव्यं जलूकाप्रपातैः ।
शोध्यश्चायं स्याद्विषाढ्यव्रणार्तः शीतक्वाथैः क्षीरिणां सेचयेत्तम् ॥ ११५ ॥
शीतद्रव्यैस्सद्विषध्नैसुपिष्टैर्वस्त्रं सांतर्दाय दिह्याद्व्रणं तत् ।
कुर्यादेवं कंटकोत्तीक्ष्णतो वा पित्तोभ्दूते चापि साक्षाद्विषेऽस्मिन् ॥ ११६ ॥

भावार्थः--The Hindi commentary was not digitized.