सर्वविषारि अगद.

पाठाहिंगुफलत्रयं त्रिकटुकं वक्राजमोदाग्निकं ।
सिंधूत्थं सविडं विडंगसहितं सौवर्चलं चूर्णितम् ॥
सर्वं गव्यघृतेन मिश्रितमिदं श्रृंगे निधाय स्थितं ।
सर्चाण्येव विषाणि नाशयति तत् सर्वात्मना योजितम् ॥ ११८ ॥

भावार्थः--The Hindi commentary was not digitized.